A 129-22 Cakrasamvaraprayoga

Manuscript culture infobox

Filmed in: A 129/22
Title: Cakreśvaraprayoga
Dimensions: 22 x 6.5 cm x 20 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/226
Remarks:


Reel No. A 0129/22

Inventory No. 13628

Title Cakrasamvaraprayoga

Remarks

Author

Subject Bauddha Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 22.0 x 6.5 cm

Binding Hole(s)

Folios 20

Lines per Page 6

Foliation figures on middle right-hand margin of the verso.

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/226


Manuscript Features

Excerpts

«Beginning: »


svāhā || mūramantra || oṃ + + + + + + svāhā || oṃ oṃ oṃ śrīśrībuddhaḍākinīye


vajravaraṇanīye vajra vairocanīye || svāhā || jatkaroṭaka hūṃ phaṭ svāhā ||


oṃ samayakaroṭaka hūṃ phaṭ svāhā || …


❖ oṃ namaḥ śrīcakrasamvarāyaḥ ||

❖ oṃ namaḥ śrīcakrasamvarāyaḥ || … (2)


yogāmṛtekasapāśaviśuddhacittaṃ ||


pīṭhādideśagamanena viśuddhadehaṃ ||


śrīpīṭhamadhyavaramaṇḍalacakranātha ||


vande sadā guruvaraṃ śirasā natena || (fol. 1v1–2r4)


«End: »


❖ oṃ namaḥ śrīcakrasamvarāyaḥ ||


śrīsamvaravidhiṃ āhaḥ || śūnyatā nimitā pranihitā ‘nabhisaṃskārā caturvimokṣavidyāṃ caturmukhaḥ ||


samyakkālatrayadarśanāt trinetraḥ ||dvādaśāṅgapratītyasamutpādanirodhāt dvādaśabhujaḥ ||


jagataśūnyatāyā ālīḍhatvāt ālīḍhāsanaḥ || śūnyatā karuṇayor ekarasīya pakṣe jñānātmake dakṣiṇakaravarjjañ ||


prajñāpāramitā ghaṇṭā || jagatamohavināśāt (fol. 20r1–4)


«Colophon:» x


Microfilm Details

Reel No. A 0129/22

Date of Filming not indicated

Exposures 23

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 17-03-2014

Bibliography